Declension table of ?plāvayat

Deva

MasculineSingularDualPlural
Nominativeplāvayan plāvayantau plāvayantaḥ
Vocativeplāvayan plāvayantau plāvayantaḥ
Accusativeplāvayantam plāvayantau plāvayataḥ
Instrumentalplāvayatā plāvayadbhyām plāvayadbhiḥ
Dativeplāvayate plāvayadbhyām plāvayadbhyaḥ
Ablativeplāvayataḥ plāvayadbhyām plāvayadbhyaḥ
Genitiveplāvayataḥ plāvayatoḥ plāvayatām
Locativeplāvayati plāvayatoḥ plāvayatsu

Compound plāvayat -

Adverb -plāvayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria