Declension table of ?plāvya

Deva

MasculineSingularDualPlural
Nominativeplāvyaḥ plāvyau plāvyāḥ
Vocativeplāvya plāvyau plāvyāḥ
Accusativeplāvyam plāvyau plāvyān
Instrumentalplāvyena plāvyābhyām plāvyaiḥ plāvyebhiḥ
Dativeplāvyāya plāvyābhyām plāvyebhyaḥ
Ablativeplāvyāt plāvyābhyām plāvyebhyaḥ
Genitiveplāvyasya plāvyayoḥ plāvyānām
Locativeplāvye plāvyayoḥ plāvyeṣu

Compound plāvya -

Adverb -plāvyam -plāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria