Declension table of ?plāvya

Deva

NeuterSingularDualPlural
Nominativeplāvyam plāvye plāvyāni
Vocativeplāvya plāvye plāvyāni
Accusativeplāvyam plāvye plāvyāni
Instrumentalplāvyena plāvyābhyām plāvyaiḥ
Dativeplāvyāya plāvyābhyām plāvyebhyaḥ
Ablativeplāvyāt plāvyābhyām plāvyebhyaḥ
Genitiveplāvyasya plāvyayoḥ plāvyānām
Locativeplāvye plāvyayoḥ plāvyeṣu

Compound plāvya -

Adverb -plāvyam -plāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria