Declension table of ?plāvayamāna

Deva

MasculineSingularDualPlural
Nominativeplāvayamānaḥ plāvayamānau plāvayamānāḥ
Vocativeplāvayamāna plāvayamānau plāvayamānāḥ
Accusativeplāvayamānam plāvayamānau plāvayamānān
Instrumentalplāvayamānena plāvayamānābhyām plāvayamānaiḥ plāvayamānebhiḥ
Dativeplāvayamānāya plāvayamānābhyām plāvayamānebhyaḥ
Ablativeplāvayamānāt plāvayamānābhyām plāvayamānebhyaḥ
Genitiveplāvayamānasya plāvayamānayoḥ plāvayamānānām
Locativeplāvayamāne plāvayamānayoḥ plāvayamāneṣu

Compound plāvayamāna -

Adverb -plāvayamānam -plāvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria