Declension table of ?plāvayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeplāvayiṣyantī plāvayiṣyantyau plāvayiṣyantyaḥ
Vocativeplāvayiṣyanti plāvayiṣyantyau plāvayiṣyantyaḥ
Accusativeplāvayiṣyantīm plāvayiṣyantyau plāvayiṣyantīḥ
Instrumentalplāvayiṣyantyā plāvayiṣyantībhyām plāvayiṣyantībhiḥ
Dativeplāvayiṣyantyai plāvayiṣyantībhyām plāvayiṣyantībhyaḥ
Ablativeplāvayiṣyantyāḥ plāvayiṣyantībhyām plāvayiṣyantībhyaḥ
Genitiveplāvayiṣyantyāḥ plāvayiṣyantyoḥ plāvayiṣyantīnām
Locativeplāvayiṣyantyām plāvayiṣyantyoḥ plāvayiṣyantīṣu

Compound plāvayiṣyanti - plāvayiṣyantī -

Adverb -plāvayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria