Declension table of ?plāvitavat

Deva

MasculineSingularDualPlural
Nominativeplāvitavān plāvitavantau plāvitavantaḥ
Vocativeplāvitavan plāvitavantau plāvitavantaḥ
Accusativeplāvitavantam plāvitavantau plāvitavataḥ
Instrumentalplāvitavatā plāvitavadbhyām plāvitavadbhiḥ
Dativeplāvitavate plāvitavadbhyām plāvitavadbhyaḥ
Ablativeplāvitavataḥ plāvitavadbhyām plāvitavadbhyaḥ
Genitiveplāvitavataḥ plāvitavatoḥ plāvitavatām
Locativeplāvitavati plāvitavatoḥ plāvitavatsu

Compound plāvitavat -

Adverb -plāvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria