तिङन्तावली प्लु

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमप्लवते प्लवेते प्लवन्ते
मध्यमप्लवसे प्लवेथे प्लवध्वे
उत्तमप्लवे प्लवावहे प्लवामहे


कर्मणिएकद्विबहु
प्रथमप्लुयते प्लुयेते प्लुयन्ते
मध्यमप्लुयसे प्लुयेथे प्लुयध्वे
उत्तमप्लुये प्लुयावहे प्लुयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअप्लवत अप्लवेताम् अप्लवन्त
मध्यमअप्लवथाः अप्लवेथाम् अप्लवध्वम्
उत्तमअप्लवे अप्लवावहि अप्लवामहि


कर्मणिएकद्विबहु
प्रथमअप्लुयत अप्लुयेताम् अप्लुयन्त
मध्यमअप्लुयथाः अप्लुयेथाम् अप्लुयध्वम्
उत्तमअप्लुये अप्लुयावहि अप्लुयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमप्लवेत प्लवेयाताम् प्लवेरन्
मध्यमप्लवेथाः प्लवेयाथाम् प्लवेध्वम्
उत्तमप्लवेय प्लवेवहि प्लवेमहि


कर्मणिएकद्विबहु
प्रथमप्लुयेत प्लुयेयाताम् प्लुयेरन्
मध्यमप्लुयेथाः प्लुयेयाथाम् प्लुयेध्वम्
उत्तमप्लुयेय प्लुयेवहि प्लुयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमप्लवताम् प्लवेताम् प्लवन्ताम्
मध्यमप्लवस्व प्लवेथाम् प्लवध्वम्
उत्तमप्लवै प्लवावहै प्लवामहै


कर्मणिएकद्विबहु
प्रथमप्लुयताम् प्लुयेताम् प्लुयन्ताम्
मध्यमप्लुयस्व प्लुयेथाम् प्लुयध्वम्
उत्तमप्लुयै प्लुयावहै प्लुयामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमप्लोष्यते प्लोष्येते प्लोष्यन्ते
मध्यमप्लोष्यसे प्लोष्येथे प्लोष्यध्वे
उत्तमप्लोष्ये प्लोष्यावहे प्लोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्लोता प्लोतारौ प्लोतारः
मध्यमप्लोतासि प्लोतास्थः प्लोतास्थ
उत्तमप्लोतास्मि प्लोतास्वः प्लोतास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमपुप्लुवे पुप्लुवाते पुप्लुविरे
मध्यमपुप्लुषे पुप्लुविषे पुप्लुवाथे पुप्लुविध्वे पुप्लुध्वे
उत्तमपुप्लुवे पुप्लुविवहे पुप्लुवहे पुप्लुविमहे पुप्लुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमप्लुयात् प्लुयास्ताम् प्लुयासुः
मध्यमप्लुयाः प्लुयास्तम् प्लुयास्त
उत्तमप्लुयासम् प्लुयास्व प्लुयास्म

कृदन्त

क्त
प्लुत m. n. प्लुता f.

क्तवतु
प्लुतवत् m. n. प्लुतवती f.

शानच्
प्लवमान m. n. प्लवमाना f.

शानच् कर्मणि
प्लुयमान m. n. प्लुयमाना f.

लुडादेश आत्म
प्लोष्यमाण m. n. प्लोष्यमाणा f.

तव्य
प्लोतव्य m. n. प्लोतव्या f.

यत्
प्लव्य m. n. प्लव्या f.

अनीयर्
प्लवनीय m. n. प्लवनीया f.

लिडादेश आत्म
पुप्ल्वान m. n. पुप्ल्वाना f.

अव्यय

तुमुन्
प्लोतुम्

क्त्वा
प्लुत्वा

ल्यप्
॰प्लूय

ल्यप्
॰प्लुत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमप्लावयति प्लावयतः प्लावयन्ति
मध्यमप्लावयसि प्लावयथः प्लावयथ
उत्तमप्लावयामि प्लावयावः प्लावयामः


आत्मनेपदेएकद्विबहु
प्रथमप्लावयते प्लावयेते प्लावयन्ते
मध्यमप्लावयसे प्लावयेथे प्लावयध्वे
उत्तमप्लावये प्लावयावहे प्लावयामहे


कर्मणिएकद्विबहु
प्रथमप्लाव्यते प्लाव्येते प्लाव्यन्ते
मध्यमप्लाव्यसे प्लाव्येथे प्लाव्यध्वे
उत्तमप्लाव्ये प्लाव्यावहे प्लाव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्लावयत् अप्लावयताम् अप्लावयन्
मध्यमअप्लावयः अप्लावयतम् अप्लावयत
उत्तमअप्लावयम् अप्लावयाव अप्लावयाम


आत्मनेपदेएकद्विबहु
प्रथमअप्लावयत अप्लावयेताम् अप्लावयन्त
मध्यमअप्लावयथाः अप्लावयेथाम् अप्लावयध्वम्
उत्तमअप्लावये अप्लावयावहि अप्लावयामहि


कर्मणिएकद्विबहु
प्रथमअप्लाव्यत अप्लाव्येताम् अप्लाव्यन्त
मध्यमअप्लाव्यथाः अप्लाव्येथाम् अप्लाव्यध्वम्
उत्तमअप्लाव्ये अप्लाव्यावहि अप्लाव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्लावयेत् प्लावयेताम् प्लावयेयुः
मध्यमप्लावयेः प्लावयेतम् प्लावयेत
उत्तमप्लावयेयम् प्लावयेव प्लावयेम


आत्मनेपदेएकद्विबहु
प्रथमप्लावयेत प्लावयेयाताम् प्लावयेरन्
मध्यमप्लावयेथाः प्लावयेयाथाम् प्लावयेध्वम्
उत्तमप्लावयेय प्लावयेवहि प्लावयेमहि


कर्मणिएकद्विबहु
प्रथमप्लाव्येत प्लाव्येयाताम् प्लाव्येरन्
मध्यमप्लाव्येथाः प्लाव्येयाथाम् प्लाव्येध्वम्
उत्तमप्लाव्येय प्लाव्येवहि प्लाव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्लावयतु प्लावयताम् प्लावयन्तु
मध्यमप्लावय प्लावयतम् प्लावयत
उत्तमप्लावयानि प्लावयाव प्लावयाम


आत्मनेपदेएकद्विबहु
प्रथमप्लावयताम् प्लावयेताम् प्लावयन्ताम्
मध्यमप्लावयस्व प्लावयेथाम् प्लावयध्वम्
उत्तमप्लावयै प्लावयावहै प्लावयामहै


कर्मणिएकद्विबहु
प्रथमप्लाव्यताम् प्लाव्येताम् प्लाव्यन्ताम्
मध्यमप्लाव्यस्व प्लाव्येथाम् प्लाव्यध्वम्
उत्तमप्लाव्यै प्लाव्यावहै प्लाव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्लावयिष्यति प्लावयिष्यतः प्लावयिष्यन्ति
मध्यमप्लावयिष्यसि प्लावयिष्यथः प्लावयिष्यथ
उत्तमप्लावयिष्यामि प्लावयिष्यावः प्लावयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्लावयिष्यते प्लावयिष्येते प्लावयिष्यन्ते
मध्यमप्लावयिष्यसे प्लावयिष्येथे प्लावयिष्यध्वे
उत्तमप्लावयिष्ये प्लावयिष्यावहे प्लावयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्लावयिता प्लावयितारौ प्लावयितारः
मध्यमप्लावयितासि प्लावयितास्थः प्लावयितास्थ
उत्तमप्लावयितास्मि प्लावयितास्वः प्लावयितास्मः

कृदन्त

क्त
प्लावित m. n. प्लाविता f.

क्तवतु
प्लावितवत् m. n. प्लावितवती f.

शतृ
प्लावयत् m. n. प्लावयन्ती f.

शानच्
प्लावयमान m. n. प्लावयमाना f.

शानच् कर्मणि
प्लाव्यमान m. n. प्लाव्यमाना f.

लुडादेश पर
प्लावयिष्यत् m. n. प्लावयिष्यन्ती f.

लुडादेश आत्म
प्लावयिष्यमाण m. n. प्लावयिष्यमाणा f.

यत्
प्लाव्य m. n. प्लाव्या f.

अनीयर्
प्लावनीय m. n. प्लावनीया f.

तव्य
प्लावयितव्य m. n. प्लावयितव्या f.

अव्यय

तुमुन्
प्लावयितुम्

क्त्वा
प्लावयित्वा

ल्यप्
॰प्लाव्य

लिट्
प्लावयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमपोप्लूयते पोप्लूयेते पोप्लूयन्ते
मध्यमपोप्लूयसे पोप्लूयेथे पोप्लूयध्वे
उत्तमपोप्लूये पोप्लूयावहे पोप्लूयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअपोप्लूयत अपोप्लूयेताम् अपोप्लूयन्त
मध्यमअपोप्लूयथाः अपोप्लूयेथाम् अपोप्लूयध्वम्
उत्तमअपोप्लूये अपोप्लूयावहि अपोप्लूयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमपोप्लूयेत पोप्लूयेयाताम् पोप्लूयेरन्
मध्यमपोप्लूयेथाः पोप्लूयेयाथाम् पोप्लूयेध्वम्
उत्तमपोप्लूयेय पोप्लूयेवहि पोप्लूयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमपोप्लूयताम् पोप्लूयेताम् पोप्लूयन्ताम्
मध्यमपोप्लूयस्व पोप्लूयेथाम् पोप्लूयध्वम्
उत्तमपोप्लूयै पोप्लूयावहै पोप्लूयामहै

कृदन्त

शानच्
पोप्लूयमान m. n. पोप्लूयमाना f.

अव्यय

लिट्
पोप्लूयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria