Declension table of ?plāvyamāna

Deva

NeuterSingularDualPlural
Nominativeplāvyamānam plāvyamāne plāvyamānāni
Vocativeplāvyamāna plāvyamāne plāvyamānāni
Accusativeplāvyamānam plāvyamāne plāvyamānāni
Instrumentalplāvyamānena plāvyamānābhyām plāvyamānaiḥ
Dativeplāvyamānāya plāvyamānābhyām plāvyamānebhyaḥ
Ablativeplāvyamānāt plāvyamānābhyām plāvyamānebhyaḥ
Genitiveplāvyamānasya plāvyamānayoḥ plāvyamānānām
Locativeplāvyamāne plāvyamānayoḥ plāvyamāneṣu

Compound plāvyamāna -

Adverb -plāvyamānam -plāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria