Declension table of ?pluyamāna

Deva

MasculineSingularDualPlural
Nominativepluyamānaḥ pluyamānau pluyamānāḥ
Vocativepluyamāna pluyamānau pluyamānāḥ
Accusativepluyamānam pluyamānau pluyamānān
Instrumentalpluyamānena pluyamānābhyām pluyamānaiḥ pluyamānebhiḥ
Dativepluyamānāya pluyamānābhyām pluyamānebhyaḥ
Ablativepluyamānāt pluyamānābhyām pluyamānebhyaḥ
Genitivepluyamānasya pluyamānayoḥ pluyamānānām
Locativepluyamāne pluyamānayoḥ pluyamāneṣu

Compound pluyamāna -

Adverb -pluyamānam -pluyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria