Declension table of ?plāvayiṣyat

Deva

MasculineSingularDualPlural
Nominativeplāvayiṣyan plāvayiṣyantau plāvayiṣyantaḥ
Vocativeplāvayiṣyan plāvayiṣyantau plāvayiṣyantaḥ
Accusativeplāvayiṣyantam plāvayiṣyantau plāvayiṣyataḥ
Instrumentalplāvayiṣyatā plāvayiṣyadbhyām plāvayiṣyadbhiḥ
Dativeplāvayiṣyate plāvayiṣyadbhyām plāvayiṣyadbhyaḥ
Ablativeplāvayiṣyataḥ plāvayiṣyadbhyām plāvayiṣyadbhyaḥ
Genitiveplāvayiṣyataḥ plāvayiṣyatoḥ plāvayiṣyatām
Locativeplāvayiṣyati plāvayiṣyatoḥ plāvayiṣyatsu

Compound plāvayiṣyat -

Adverb -plāvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria