Declension table of ?plutavat

Deva

MasculineSingularDualPlural
Nominativeplutavān plutavantau plutavantaḥ
Vocativeplutavan plutavantau plutavantaḥ
Accusativeplutavantam plutavantau plutavataḥ
Instrumentalplutavatā plutavadbhyām plutavadbhiḥ
Dativeplutavate plutavadbhyām plutavadbhyaḥ
Ablativeplutavataḥ plutavadbhyām plutavadbhyaḥ
Genitiveplutavataḥ plutavatoḥ plutavatām
Locativeplutavati plutavatoḥ plutavatsu

Compound plutavat -

Adverb -plutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria