Declension table of ?puplvāna

Deva

MasculineSingularDualPlural
Nominativepuplvānaḥ puplvānau puplvānāḥ
Vocativepuplvāna puplvānau puplvānāḥ
Accusativepuplvānam puplvānau puplvānān
Instrumentalpuplvānena puplvānābhyām puplvānaiḥ puplvānebhiḥ
Dativepuplvānāya puplvānābhyām puplvānebhyaḥ
Ablativepuplvānāt puplvānābhyām puplvānebhyaḥ
Genitivepuplvānasya puplvānayoḥ puplvānānām
Locativepuplvāne puplvānayoḥ puplvāneṣu

Compound puplvāna -

Adverb -puplvānam -puplvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria