Declension table of ?plāvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeplāvayiṣyamāṇaḥ plāvayiṣyamāṇau plāvayiṣyamāṇāḥ
Vocativeplāvayiṣyamāṇa plāvayiṣyamāṇau plāvayiṣyamāṇāḥ
Accusativeplāvayiṣyamāṇam plāvayiṣyamāṇau plāvayiṣyamāṇān
Instrumentalplāvayiṣyamāṇena plāvayiṣyamāṇābhyām plāvayiṣyamāṇaiḥ plāvayiṣyamāṇebhiḥ
Dativeplāvayiṣyamāṇāya plāvayiṣyamāṇābhyām plāvayiṣyamāṇebhyaḥ
Ablativeplāvayiṣyamāṇāt plāvayiṣyamāṇābhyām plāvayiṣyamāṇebhyaḥ
Genitiveplāvayiṣyamāṇasya plāvayiṣyamāṇayoḥ plāvayiṣyamāṇānām
Locativeplāvayiṣyamāṇe plāvayiṣyamāṇayoḥ plāvayiṣyamāṇeṣu

Compound plāvayiṣyamāṇa -

Adverb -plāvayiṣyamāṇam -plāvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria