Declension table of ?pluyamāna

Deva

NeuterSingularDualPlural
Nominativepluyamānam pluyamāne pluyamānāni
Vocativepluyamāna pluyamāne pluyamānāni
Accusativepluyamānam pluyamāne pluyamānāni
Instrumentalpluyamānena pluyamānābhyām pluyamānaiḥ
Dativepluyamānāya pluyamānābhyām pluyamānebhyaḥ
Ablativepluyamānāt pluyamānābhyām pluyamānebhyaḥ
Genitivepluyamānasya pluyamānayoḥ pluyamānānām
Locativepluyamāne pluyamānayoḥ pluyamāneṣu

Compound pluyamāna -

Adverb -pluyamānam -pluyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria