Declension table of ?plāvayamāna

Deva

NeuterSingularDualPlural
Nominativeplāvayamānam plāvayamāne plāvayamānāni
Vocativeplāvayamāna plāvayamāne plāvayamānāni
Accusativeplāvayamānam plāvayamāne plāvayamānāni
Instrumentalplāvayamānena plāvayamānābhyām plāvayamānaiḥ
Dativeplāvayamānāya plāvayamānābhyām plāvayamānebhyaḥ
Ablativeplāvayamānāt plāvayamānābhyām plāvayamānebhyaḥ
Genitiveplāvayamānasya plāvayamānayoḥ plāvayamānānām
Locativeplāvayamāne plāvayamānayoḥ plāvayamāneṣu

Compound plāvayamāna -

Adverb -plāvayamānam -plāvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria