Declension table of ?plāvayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeplāvayiṣyamāṇam plāvayiṣyamāṇe plāvayiṣyamāṇāni
Vocativeplāvayiṣyamāṇa plāvayiṣyamāṇe plāvayiṣyamāṇāni
Accusativeplāvayiṣyamāṇam plāvayiṣyamāṇe plāvayiṣyamāṇāni
Instrumentalplāvayiṣyamāṇena plāvayiṣyamāṇābhyām plāvayiṣyamāṇaiḥ
Dativeplāvayiṣyamāṇāya plāvayiṣyamāṇābhyām plāvayiṣyamāṇebhyaḥ
Ablativeplāvayiṣyamāṇāt plāvayiṣyamāṇābhyām plāvayiṣyamāṇebhyaḥ
Genitiveplāvayiṣyamāṇasya plāvayiṣyamāṇayoḥ plāvayiṣyamāṇānām
Locativeplāvayiṣyamāṇe plāvayiṣyamāṇayoḥ plāvayiṣyamāṇeṣu

Compound plāvayiṣyamāṇa -

Adverb -plāvayiṣyamāṇam -plāvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria