Declension table of ?plāvitavatī

Deva

FeminineSingularDualPlural
Nominativeplāvitavatī plāvitavatyau plāvitavatyaḥ
Vocativeplāvitavati plāvitavatyau plāvitavatyaḥ
Accusativeplāvitavatīm plāvitavatyau plāvitavatīḥ
Instrumentalplāvitavatyā plāvitavatībhyām plāvitavatībhiḥ
Dativeplāvitavatyai plāvitavatībhyām plāvitavatībhyaḥ
Ablativeplāvitavatyāḥ plāvitavatībhyām plāvitavatībhyaḥ
Genitiveplāvitavatyāḥ plāvitavatyoḥ plāvitavatīnām
Locativeplāvitavatyām plāvitavatyoḥ plāvitavatīṣu

Compound plāvitavati - plāvitavatī -

Adverb -plāvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria