Declension table of plāvayitavya

Deva

MasculineSingularDualPlural
Nominativeplāvayitavyaḥ plāvayitavyau plāvayitavyāḥ
Vocativeplāvayitavya plāvayitavyau plāvayitavyāḥ
Accusativeplāvayitavyam plāvayitavyau plāvayitavyān
Instrumentalplāvayitavyena plāvayitavyābhyām plāvayitavyaiḥ
Dativeplāvayitavyāya plāvayitavyābhyām plāvayitavyebhyaḥ
Ablativeplāvayitavyāt plāvayitavyābhyām plāvayitavyebhyaḥ
Genitiveplāvayitavyasya plāvayitavyayoḥ plāvayitavyānām
Locativeplāvayitavye plāvayitavyayoḥ plāvayitavyeṣu

Compound plāvayitavya -

Adverb -plāvayitavyam -plāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria