Declension table of ?plotavya

Deva

MasculineSingularDualPlural
Nominativeplotavyaḥ plotavyau plotavyāḥ
Vocativeplotavya plotavyau plotavyāḥ
Accusativeplotavyam plotavyau plotavyān
Instrumentalplotavyena plotavyābhyām plotavyaiḥ plotavyebhiḥ
Dativeplotavyāya plotavyābhyām plotavyebhyaḥ
Ablativeplotavyāt plotavyābhyām plotavyebhyaḥ
Genitiveplotavyasya plotavyayoḥ plotavyānām
Locativeplotavye plotavyayoḥ plotavyeṣu

Compound plotavya -

Adverb -plotavyam -plotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria