Conjugation tables of cat

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcatāmi catāvaḥ catāmaḥ
Secondcatasi catathaḥ catatha
Thirdcatati catataḥ catanti


MiddleSingularDualPlural
Firstcate catāvahe catāmahe
Secondcatase catethe catadhve
Thirdcatate catete catante


PassiveSingularDualPlural
Firstcatye catyāvahe catyāmahe
Secondcatyase catyethe catyadhve
Thirdcatyate catyete catyante


Imperfect

ActiveSingularDualPlural
Firstacatam acatāva acatāma
Secondacataḥ acatatam acatata
Thirdacatat acatatām acatan


MiddleSingularDualPlural
Firstacate acatāvahi acatāmahi
Secondacatathāḥ acatethām acatadhvam
Thirdacatata acatetām acatanta


PassiveSingularDualPlural
Firstacatye acatyāvahi acatyāmahi
Secondacatyathāḥ acatyethām acatyadhvam
Thirdacatyata acatyetām acatyanta


Optative

ActiveSingularDualPlural
Firstcateyam cateva catema
Secondcateḥ catetam cateta
Thirdcatet catetām cateyuḥ


MiddleSingularDualPlural
Firstcateya catevahi catemahi
Secondcatethāḥ cateyāthām catedhvam
Thirdcateta cateyātām cateran


PassiveSingularDualPlural
Firstcatyeya catyevahi catyemahi
Secondcatyethāḥ catyeyāthām catyedhvam
Thirdcatyeta catyeyātām catyeran


Imperative

ActiveSingularDualPlural
Firstcatāni catāva catāma
Secondcata catatam catata
Thirdcatatu catatām catantu


MiddleSingularDualPlural
Firstcatai catāvahai catāmahai
Secondcatasva catethām catadhvam
Thirdcatatām catetām catantām


PassiveSingularDualPlural
Firstcatyai catyāvahai catyāmahai
Secondcatyasva catyethām catyadhvam
Thirdcatyatām catyetām catyantām


Future

ActiveSingularDualPlural
Firstcatiṣyāmi catiṣyāvaḥ catiṣyāmaḥ
Secondcatiṣyasi catiṣyathaḥ catiṣyatha
Thirdcatiṣyati catiṣyataḥ catiṣyanti


MiddleSingularDualPlural
Firstcatiṣye catiṣyāvahe catiṣyāmahe
Secondcatiṣyase catiṣyethe catiṣyadhve
Thirdcatiṣyate catiṣyete catiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcatitāsmi catitāsvaḥ catitāsmaḥ
Secondcatitāsi catitāsthaḥ catitāstha
Thirdcatitā catitārau catitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacāta cacata cetiva cetima
Secondcetitha cacattha cetathuḥ ceta
Thirdcacāta cetatuḥ cetuḥ


MiddleSingularDualPlural
Firstcete cetivahe cetimahe
Secondcetiṣe cetāthe cetidhve
Thirdcete cetāte cetire


Benedictive

ActiveSingularDualPlural
Firstcatyāsam catyāsva catyāsma
Secondcatyāḥ catyāstam catyāsta
Thirdcatyāt catyāstām catyāsuḥ

Participles

Past Passive Participle
catta m. n. cattā f.

Past Active Participle
cattavat m. n. cattavatī f.

Present Active Participle
catat m. n. catantī f.

Present Middle Participle
catamāna m. n. catamānā f.

Present Passive Participle
catyamāna m. n. catyamānā f.

Future Active Participle
catiṣyat m. n. catiṣyantī f.

Future Middle Participle
catiṣyamāṇa m. n. catiṣyamāṇā f.

Future Passive Participle
catitavya m. n. catitavyā f.

Future Passive Participle
cātya m. n. cātyā f.

Future Passive Participle
catanīya m. n. catanīyā f.

Perfect Active Participle
cetivas m. n. cetuṣī f.

Perfect Middle Participle
cetāna m. n. cetānā f.

Indeclinable forms

Infinitive
catitum

Absolutive
cattvā

Absolutive
-catya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstcātayāmi cātayāvaḥ cātayāmaḥ
Secondcātayasi cātayathaḥ cātayatha
Thirdcātayati cātayataḥ cātayanti


MiddleSingularDualPlural
Firstcātaye cātayāvahe cātayāmahe
Secondcātayase cātayethe cātayadhve
Thirdcātayate cātayete cātayante


PassiveSingularDualPlural
Firstcātye cātyāvahe cātyāmahe
Secondcātyase cātyethe cātyadhve
Thirdcātyate cātyete cātyante


Imperfect

ActiveSingularDualPlural
Firstacātayam acātayāva acātayāma
Secondacātayaḥ acātayatam acātayata
Thirdacātayat acātayatām acātayan


MiddleSingularDualPlural
Firstacātaye acātayāvahi acātayāmahi
Secondacātayathāḥ acātayethām acātayadhvam
Thirdacātayata acātayetām acātayanta


PassiveSingularDualPlural
Firstacātye acātyāvahi acātyāmahi
Secondacātyathāḥ acātyethām acātyadhvam
Thirdacātyata acātyetām acātyanta


Optative

ActiveSingularDualPlural
Firstcātayeyam cātayeva cātayema
Secondcātayeḥ cātayetam cātayeta
Thirdcātayet cātayetām cātayeyuḥ


MiddleSingularDualPlural
Firstcātayeya cātayevahi cātayemahi
Secondcātayethāḥ cātayeyāthām cātayedhvam
Thirdcātayeta cātayeyātām cātayeran


PassiveSingularDualPlural
Firstcātyeya cātyevahi cātyemahi
Secondcātyethāḥ cātyeyāthām cātyedhvam
Thirdcātyeta cātyeyātām cātyeran


Imperative

ActiveSingularDualPlural
Firstcātayāni cātayāva cātayāma
Secondcātaya cātayatam cātayata
Thirdcātayatu cātayatām cātayantu


MiddleSingularDualPlural
Firstcātayai cātayāvahai cātayāmahai
Secondcātayasva cātayethām cātayadhvam
Thirdcātayatām cātayetām cātayantām


PassiveSingularDualPlural
Firstcātyai cātyāvahai cātyāmahai
Secondcātyasva cātyethām cātyadhvam
Thirdcātyatām cātyetām cātyantām


Future

ActiveSingularDualPlural
Firstcātayiṣyāmi cātayiṣyāvaḥ cātayiṣyāmaḥ
Secondcātayiṣyasi cātayiṣyathaḥ cātayiṣyatha
Thirdcātayiṣyati cātayiṣyataḥ cātayiṣyanti


MiddleSingularDualPlural
Firstcātayiṣye cātayiṣyāvahe cātayiṣyāmahe
Secondcātayiṣyase cātayiṣyethe cātayiṣyadhve
Thirdcātayiṣyate cātayiṣyete cātayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcātayitāsmi cātayitāsvaḥ cātayitāsmaḥ
Secondcātayitāsi cātayitāsthaḥ cātayitāstha
Thirdcātayitā cātayitārau cātayitāraḥ

Participles

Past Passive Participle
cātita m. n. cātitā f.

Past Active Participle
cātitavat m. n. cātitavatī f.

Present Active Participle
cātayat m. n. cātayantī f.

Present Middle Participle
cātayamāna m. n. cātayamānā f.

Present Passive Participle
cātyamāna m. n. cātyamānā f.

Future Active Participle
cātayiṣyat m. n. cātayiṣyantī f.

Future Middle Participle
cātayiṣyamāṇa m. n. cātayiṣyamāṇā f.

Future Passive Participle
cātya m. n. cātyā f.

Future Passive Participle
cātanīya m. n. cātanīyā f.

Future Passive Participle
cātayitavya m. n. cātayitavyā f.

Indeclinable forms

Infinitive
cātayitum

Absolutive
cātayitvā

Absolutive
-cātya

Periphrastic Perfect
cātayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria