Declension table of ?cattavat

Deva

NeuterSingularDualPlural
Nominativecattavat cattavantī cattavatī cattavanti
Vocativecattavat cattavantī cattavatī cattavanti
Accusativecattavat cattavantī cattavatī cattavanti
Instrumentalcattavatā cattavadbhyām cattavadbhiḥ
Dativecattavate cattavadbhyām cattavadbhyaḥ
Ablativecattavataḥ cattavadbhyām cattavadbhyaḥ
Genitivecattavataḥ cattavatoḥ cattavatām
Locativecattavati cattavatoḥ cattavatsu

Adverb -cattavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria