तिङन्तावली चत्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचतति चततः चतन्ति
मध्यमचतसि चतथः चतथ
उत्तमचतामि चतावः चतामः


आत्मनेपदेएकद्विबहु
प्रथमचतते चतेते चतन्ते
मध्यमचतसे चतेथे चतध्वे
उत्तमचते चतावहे चतामहे


कर्मणिएकद्विबहु
प्रथमचत्यते चत्येते चत्यन्ते
मध्यमचत्यसे चत्येथे चत्यध्वे
उत्तमचत्ये चत्यावहे चत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचतत् अचतताम् अचतन्
मध्यमअचतः अचततम् अचतत
उत्तमअचतम् अचताव अचताम


आत्मनेपदेएकद्विबहु
प्रथमअचतत अचतेताम् अचतन्त
मध्यमअचतथाः अचतेथाम् अचतध्वम्
उत्तमअचते अचतावहि अचतामहि


कर्मणिएकद्विबहु
प्रथमअचत्यत अचत्येताम् अचत्यन्त
मध्यमअचत्यथाः अचत्येथाम् अचत्यध्वम्
उत्तमअचत्ये अचत्यावहि अचत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचतेत् चतेताम् चतेयुः
मध्यमचतेः चतेतम् चतेत
उत्तमचतेयम् चतेव चतेम


आत्मनेपदेएकद्विबहु
प्रथमचतेत चतेयाताम् चतेरन्
मध्यमचतेथाः चतेयाथाम् चतेध्वम्
उत्तमचतेय चतेवहि चतेमहि


कर्मणिएकद्विबहु
प्रथमचत्येत चत्येयाताम् चत्येरन्
मध्यमचत्येथाः चत्येयाथाम् चत्येध्वम्
उत्तमचत्येय चत्येवहि चत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचततु चतताम् चतन्तु
मध्यमचत चततम् चतत
उत्तमचतानि चताव चताम


आत्मनेपदेएकद्विबहु
प्रथमचतताम् चतेताम् चतन्ताम्
मध्यमचतस्व चतेथाम् चतध्वम्
उत्तमचतै चतावहै चतामहै


कर्मणिएकद्विबहु
प्रथमचत्यताम् चत्येताम् चत्यन्ताम्
मध्यमचत्यस्व चत्येथाम् चत्यध्वम्
उत्तमचत्यै चत्यावहै चत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचतिष्यति चतिष्यतः चतिष्यन्ति
मध्यमचतिष्यसि चतिष्यथः चतिष्यथ
उत्तमचतिष्यामि चतिष्यावः चतिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचतिष्यते चतिष्येते चतिष्यन्ते
मध्यमचतिष्यसे चतिष्येथे चतिष्यध्वे
उत्तमचतिष्ये चतिष्यावहे चतिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचतिता चतितारौ चतितारः
मध्यमचतितासि चतितास्थः चतितास्थ
उत्तमचतितास्मि चतितास्वः चतितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचात चेततुः चेतुः
मध्यमचेतिथ चचत्थ चेतथुः चेत
उत्तमचचात चचत चेतिव चेतिम


आत्मनेपदेएकद्विबहु
प्रथमचेते चेताते चेतिरे
मध्यमचेतिषे चेताथे चेतिध्वे
उत्तमचेते चेतिवहे चेतिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचत्यात् चत्यास्ताम् चत्यासुः
मध्यमचत्याः चत्यास्तम् चत्यास्त
उत्तमचत्यासम् चत्यास्व चत्यास्म

कृदन्त

क्त
चत्त m. n. चत्ता f.

क्तवतु
चत्तवत् m. n. चत्तवती f.

शतृ
चतत् m. n. चतन्ती f.

शानच्
चतमान m. n. चतमाना f.

शानच् कर्मणि
चत्यमान m. n. चत्यमाना f.

लुडादेश पर
चतिष्यत् m. n. चतिष्यन्ती f.

लुडादेश आत्म
चतिष्यमाण m. n. चतिष्यमाणा f.

तव्य
चतितव्य m. n. चतितव्या f.

यत्
चात्य m. n. चात्या f.

अनीयर्
चतनीय m. n. चतनीया f.

लिडादेश पर
चेतिवस् m. n. चेतुषी f.

लिडादेश आत्म
चेतान m. n. चेताना f.

अव्यय

तुमुन्
चतितुम्

क्त्वा
चत्त्वा

ल्यप्
॰चत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमचातयति चातयतः चातयन्ति
मध्यमचातयसि चातयथः चातयथ
उत्तमचातयामि चातयावः चातयामः


आत्मनेपदेएकद्विबहु
प्रथमचातयते चातयेते चातयन्ते
मध्यमचातयसे चातयेथे चातयध्वे
उत्तमचातये चातयावहे चातयामहे


कर्मणिएकद्विबहु
प्रथमचात्यते चात्येते चात्यन्ते
मध्यमचात्यसे चात्येथे चात्यध्वे
उत्तमचात्ये चात्यावहे चात्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचातयत् अचातयताम् अचातयन्
मध्यमअचातयः अचातयतम् अचातयत
उत्तमअचातयम् अचातयाव अचातयाम


आत्मनेपदेएकद्विबहु
प्रथमअचातयत अचातयेताम् अचातयन्त
मध्यमअचातयथाः अचातयेथाम् अचातयध्वम्
उत्तमअचातये अचातयावहि अचातयामहि


कर्मणिएकद्विबहु
प्रथमअचात्यत अचात्येताम् अचात्यन्त
मध्यमअचात्यथाः अचात्येथाम् अचात्यध्वम्
उत्तमअचात्ये अचात्यावहि अचात्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचातयेत् चातयेताम् चातयेयुः
मध्यमचातयेः चातयेतम् चातयेत
उत्तमचातयेयम् चातयेव चातयेम


आत्मनेपदेएकद्विबहु
प्रथमचातयेत चातयेयाताम् चातयेरन्
मध्यमचातयेथाः चातयेयाथाम् चातयेध्वम्
उत्तमचातयेय चातयेवहि चातयेमहि


कर्मणिएकद्विबहु
प्रथमचात्येत चात्येयाताम् चात्येरन्
मध्यमचात्येथाः चात्येयाथाम् चात्येध्वम्
उत्तमचात्येय चात्येवहि चात्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचातयतु चातयताम् चातयन्तु
मध्यमचातय चातयतम् चातयत
उत्तमचातयानि चातयाव चातयाम


आत्मनेपदेएकद्विबहु
प्रथमचातयताम् चातयेताम् चातयन्ताम्
मध्यमचातयस्व चातयेथाम् चातयध्वम्
उत्तमचातयै चातयावहै चातयामहै


कर्मणिएकद्विबहु
प्रथमचात्यताम् चात्येताम् चात्यन्ताम्
मध्यमचात्यस्व चात्येथाम् चात्यध्वम्
उत्तमचात्यै चात्यावहै चात्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचातयिष्यति चातयिष्यतः चातयिष्यन्ति
मध्यमचातयिष्यसि चातयिष्यथः चातयिष्यथ
उत्तमचातयिष्यामि चातयिष्यावः चातयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचातयिष्यते चातयिष्येते चातयिष्यन्ते
मध्यमचातयिष्यसे चातयिष्येथे चातयिष्यध्वे
उत्तमचातयिष्ये चातयिष्यावहे चातयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचातयिता चातयितारौ चातयितारः
मध्यमचातयितासि चातयितास्थः चातयितास्थ
उत्तमचातयितास्मि चातयितास्वः चातयितास्मः

कृदन्त

क्त
चातित m. n. चातिता f.

क्तवतु
चातितवत् m. n. चातितवती f.

शतृ
चातयत् m. n. चातयन्ती f.

शानच्
चातयमान m. n. चातयमाना f.

शानच् कर्मणि
चात्यमान m. n. चात्यमाना f.

लुडादेश पर
चातयिष्यत् m. n. चातयिष्यन्ती f.

लुडादेश आत्म
चातयिष्यमाण m. n. चातयिष्यमाणा f.

यत्
चात्य m. n. चात्या f.

अनीयर्
चातनीय m. n. चातनीया f.

तव्य
चातयितव्य m. n. चातयितव्या f.

अव्यय

तुमुन्
चातयितुम्

क्त्वा
चातयित्वा

ल्यप्
॰चात्य

लिट्
चातयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria