Declension table of ?cātitavatī

Deva

FeminineSingularDualPlural
Nominativecātitavatī cātitavatyau cātitavatyaḥ
Vocativecātitavati cātitavatyau cātitavatyaḥ
Accusativecātitavatīm cātitavatyau cātitavatīḥ
Instrumentalcātitavatyā cātitavatībhyām cātitavatībhiḥ
Dativecātitavatyai cātitavatībhyām cātitavatībhyaḥ
Ablativecātitavatyāḥ cātitavatībhyām cātitavatībhyaḥ
Genitivecātitavatyāḥ cātitavatyoḥ cātitavatīnām
Locativecātitavatyām cātitavatyoḥ cātitavatīṣu

Compound cātitavati - cātitavatī -

Adverb -cātitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria