Declension table of ?cātayamāna

Deva

NeuterSingularDualPlural
Nominativecātayamānam cātayamāne cātayamānāni
Vocativecātayamāna cātayamāne cātayamānāni
Accusativecātayamānam cātayamāne cātayamānāni
Instrumentalcātayamānena cātayamānābhyām cātayamānaiḥ
Dativecātayamānāya cātayamānābhyām cātayamānebhyaḥ
Ablativecātayamānāt cātayamānābhyām cātayamānebhyaḥ
Genitivecātayamānasya cātayamānayoḥ cātayamānānām
Locativecātayamāne cātayamānayoḥ cātayamāneṣu

Compound cātayamāna -

Adverb -cātayamānam -cātayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria