Declension table of ?cātayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecātayiṣyamāṇam cātayiṣyamāṇe cātayiṣyamāṇāni
Vocativecātayiṣyamāṇa cātayiṣyamāṇe cātayiṣyamāṇāni
Accusativecātayiṣyamāṇam cātayiṣyamāṇe cātayiṣyamāṇāni
Instrumentalcātayiṣyamāṇena cātayiṣyamāṇābhyām cātayiṣyamāṇaiḥ
Dativecātayiṣyamāṇāya cātayiṣyamāṇābhyām cātayiṣyamāṇebhyaḥ
Ablativecātayiṣyamāṇāt cātayiṣyamāṇābhyām cātayiṣyamāṇebhyaḥ
Genitivecātayiṣyamāṇasya cātayiṣyamāṇayoḥ cātayiṣyamāṇānām
Locativecātayiṣyamāṇe cātayiṣyamāṇayoḥ cātayiṣyamāṇeṣu

Compound cātayiṣyamāṇa -

Adverb -cātayiṣyamāṇam -cātayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria