Declension table of ?cātayiṣyat

Deva

MasculineSingularDualPlural
Nominativecātayiṣyan cātayiṣyantau cātayiṣyantaḥ
Vocativecātayiṣyan cātayiṣyantau cātayiṣyantaḥ
Accusativecātayiṣyantam cātayiṣyantau cātayiṣyataḥ
Instrumentalcātayiṣyatā cātayiṣyadbhyām cātayiṣyadbhiḥ
Dativecātayiṣyate cātayiṣyadbhyām cātayiṣyadbhyaḥ
Ablativecātayiṣyataḥ cātayiṣyadbhyām cātayiṣyadbhyaḥ
Genitivecātayiṣyataḥ cātayiṣyatoḥ cātayiṣyatām
Locativecātayiṣyati cātayiṣyatoḥ cātayiṣyatsu

Compound cātayiṣyat -

Adverb -cātayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria