Declension table of ?cātayantī

Deva

FeminineSingularDualPlural
Nominativecātayantī cātayantyau cātayantyaḥ
Vocativecātayanti cātayantyau cātayantyaḥ
Accusativecātayantīm cātayantyau cātayantīḥ
Instrumentalcātayantyā cātayantībhyām cātayantībhiḥ
Dativecātayantyai cātayantībhyām cātayantībhyaḥ
Ablativecātayantyāḥ cātayantībhyām cātayantībhyaḥ
Genitivecātayantyāḥ cātayantyoḥ cātayantīnām
Locativecātayantyām cātayantyoḥ cātayantīṣu

Compound cātayanti - cātayantī -

Adverb -cātayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria