Declension table of ?cātita

Deva

NeuterSingularDualPlural
Nominativecātitam cātite cātitāni
Vocativecātita cātite cātitāni
Accusativecātitam cātite cātitāni
Instrumentalcātitena cātitābhyām cātitaiḥ
Dativecātitāya cātitābhyām cātitebhyaḥ
Ablativecātitāt cātitābhyām cātitebhyaḥ
Genitivecātitasya cātitayoḥ cātitānām
Locativecātite cātitayoḥ cātiteṣu

Compound cātita -

Adverb -cātitam -cātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria