Declension table of ?cātayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecātayiṣyamāṇaḥ cātayiṣyamāṇau cātayiṣyamāṇāḥ
Vocativecātayiṣyamāṇa cātayiṣyamāṇau cātayiṣyamāṇāḥ
Accusativecātayiṣyamāṇam cātayiṣyamāṇau cātayiṣyamāṇān
Instrumentalcātayiṣyamāṇena cātayiṣyamāṇābhyām cātayiṣyamāṇaiḥ cātayiṣyamāṇebhiḥ
Dativecātayiṣyamāṇāya cātayiṣyamāṇābhyām cātayiṣyamāṇebhyaḥ
Ablativecātayiṣyamāṇāt cātayiṣyamāṇābhyām cātayiṣyamāṇebhyaḥ
Genitivecātayiṣyamāṇasya cātayiṣyamāṇayoḥ cātayiṣyamāṇānām
Locativecātayiṣyamāṇe cātayiṣyamāṇayoḥ cātayiṣyamāṇeṣu

Compound cātayiṣyamāṇa -

Adverb -cātayiṣyamāṇam -cātayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria