Declension table of ?cātayat

Deva

MasculineSingularDualPlural
Nominativecātayan cātayantau cātayantaḥ
Vocativecātayan cātayantau cātayantaḥ
Accusativecātayantam cātayantau cātayataḥ
Instrumentalcātayatā cātayadbhyām cātayadbhiḥ
Dativecātayate cātayadbhyām cātayadbhyaḥ
Ablativecātayataḥ cātayadbhyām cātayadbhyaḥ
Genitivecātayataḥ cātayatoḥ cātayatām
Locativecātayati cātayatoḥ cātayatsu

Compound cātayat -

Adverb -cātayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria