Declension table of ?catantī

Deva

FeminineSingularDualPlural
Nominativecatantī catantyau catantyaḥ
Vocativecatanti catantyau catantyaḥ
Accusativecatantīm catantyau catantīḥ
Instrumentalcatantyā catantībhyām catantībhiḥ
Dativecatantyai catantībhyām catantībhyaḥ
Ablativecatantyāḥ catantībhyām catantībhyaḥ
Genitivecatantyāḥ catantyoḥ catantīnām
Locativecatantyām catantyoḥ catantīṣu

Compound catanti - catantī -

Adverb -catanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria