Declension table of ?catat

Deva

MasculineSingularDualPlural
Nominativecatan catantau catantaḥ
Vocativecatan catantau catantaḥ
Accusativecatantam catantau catataḥ
Instrumentalcatatā catadbhyām catadbhiḥ
Dativecatate catadbhyām catadbhyaḥ
Ablativecatataḥ catadbhyām catadbhyaḥ
Genitivecatataḥ catatoḥ catatām
Locativecatati catatoḥ catatsu

Compound catat -

Adverb -catantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria