Declension table of ?catiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecatiṣyamāṇam catiṣyamāṇe catiṣyamāṇāni
Vocativecatiṣyamāṇa catiṣyamāṇe catiṣyamāṇāni
Accusativecatiṣyamāṇam catiṣyamāṇe catiṣyamāṇāni
Instrumentalcatiṣyamāṇena catiṣyamāṇābhyām catiṣyamāṇaiḥ
Dativecatiṣyamāṇāya catiṣyamāṇābhyām catiṣyamāṇebhyaḥ
Ablativecatiṣyamāṇāt catiṣyamāṇābhyām catiṣyamāṇebhyaḥ
Genitivecatiṣyamāṇasya catiṣyamāṇayoḥ catiṣyamāṇānām
Locativecatiṣyamāṇe catiṣyamāṇayoḥ catiṣyamāṇeṣu

Compound catiṣyamāṇa -

Adverb -catiṣyamāṇam -catiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria