Declension table of ?cātanīya

Deva

MasculineSingularDualPlural
Nominativecātanīyaḥ cātanīyau cātanīyāḥ
Vocativecātanīya cātanīyau cātanīyāḥ
Accusativecātanīyam cātanīyau cātanīyān
Instrumentalcātanīyena cātanīyābhyām cātanīyaiḥ cātanīyebhiḥ
Dativecātanīyāya cātanīyābhyām cātanīyebhyaḥ
Ablativecātanīyāt cātanīyābhyām cātanīyebhyaḥ
Genitivecātanīyasya cātanīyayoḥ cātanīyānām
Locativecātanīye cātanīyayoḥ cātanīyeṣu

Compound cātanīya -

Adverb -cātanīyam -cātanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria