Declension table of ?cattavatī

Deva

FeminineSingularDualPlural
Nominativecattavatī cattavatyau cattavatyaḥ
Vocativecattavati cattavatyau cattavatyaḥ
Accusativecattavatīm cattavatyau cattavatīḥ
Instrumentalcattavatyā cattavatībhyām cattavatībhiḥ
Dativecattavatyai cattavatībhyām cattavatībhyaḥ
Ablativecattavatyāḥ cattavatībhyām cattavatībhyaḥ
Genitivecattavatyāḥ cattavatyoḥ cattavatīnām
Locativecattavatyām cattavatyoḥ cattavatīṣu

Compound cattavati - cattavatī -

Adverb -cattavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria