Declension table of ?cātitavat

Deva

MasculineSingularDualPlural
Nominativecātitavān cātitavantau cātitavantaḥ
Vocativecātitavan cātitavantau cātitavantaḥ
Accusativecātitavantam cātitavantau cātitavataḥ
Instrumentalcātitavatā cātitavadbhyām cātitavadbhiḥ
Dativecātitavate cātitavadbhyām cātitavadbhyaḥ
Ablativecātitavataḥ cātitavadbhyām cātitavadbhyaḥ
Genitivecātitavataḥ cātitavatoḥ cātitavatām
Locativecātitavati cātitavatoḥ cātitavatsu

Compound cātitavat -

Adverb -cātitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria