Declension table of ?cātayat

Deva

NeuterSingularDualPlural
Nominativecātayat cātayantī cātayatī cātayanti
Vocativecātayat cātayantī cātayatī cātayanti
Accusativecātayat cātayantī cātayatī cātayanti
Instrumentalcātayatā cātayadbhyām cātayadbhiḥ
Dativecātayate cātayadbhyām cātayadbhyaḥ
Ablativecātayataḥ cātayadbhyām cātayadbhyaḥ
Genitivecātayataḥ cātayatoḥ cātayatām
Locativecātayati cātayatoḥ cātayatsu

Adverb -cātayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria