Declension table of ?cātita

Deva

MasculineSingularDualPlural
Nominativecātitaḥ cātitau cātitāḥ
Vocativecātita cātitau cātitāḥ
Accusativecātitam cātitau cātitān
Instrumentalcātitena cātitābhyām cātitaiḥ cātitebhiḥ
Dativecātitāya cātitābhyām cātitebhyaḥ
Ablativecātitāt cātitābhyām cātitebhyaḥ
Genitivecātitasya cātitayoḥ cātitānām
Locativecātite cātitayoḥ cātiteṣu

Compound cātita -

Adverb -cātitam -cātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria