Declension table of ?catat

Deva

NeuterSingularDualPlural
Nominativecatat catantī catatī catanti
Vocativecatat catantī catatī catanti
Accusativecatat catantī catatī catanti
Instrumentalcatatā catadbhyām catadbhiḥ
Dativecatate catadbhyām catadbhyaḥ
Ablativecatataḥ catadbhyām catadbhyaḥ
Genitivecatataḥ catatoḥ catatām
Locativecatati catatoḥ catatsu

Adverb -catatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria