Declension table of ?catta

Deva

NeuterSingularDualPlural
Nominativecattam catte cattāni
Vocativecatta catte cattāni
Accusativecattam catte cattāni
Instrumentalcattena cattābhyām cattaiḥ
Dativecattāya cattābhyām cattebhyaḥ
Ablativecattāt cattābhyām cattebhyaḥ
Genitivecattasya cattayoḥ cattānām
Locativecatte cattayoḥ catteṣu

Compound catta -

Adverb -cattam -cattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria