Declension table of ?catiṣyat

Deva

MasculineSingularDualPlural
Nominativecatiṣyan catiṣyantau catiṣyantaḥ
Vocativecatiṣyan catiṣyantau catiṣyantaḥ
Accusativecatiṣyantam catiṣyantau catiṣyataḥ
Instrumentalcatiṣyatā catiṣyadbhyām catiṣyadbhiḥ
Dativecatiṣyate catiṣyadbhyām catiṣyadbhyaḥ
Ablativecatiṣyataḥ catiṣyadbhyām catiṣyadbhyaḥ
Genitivecatiṣyataḥ catiṣyatoḥ catiṣyatām
Locativecatiṣyati catiṣyatoḥ catiṣyatsu

Compound catiṣyat -

Adverb -catiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria