Declension table of ?cātayiṣyat

Deva

NeuterSingularDualPlural
Nominativecātayiṣyat cātayiṣyantī cātayiṣyatī cātayiṣyanti
Vocativecātayiṣyat cātayiṣyantī cātayiṣyatī cātayiṣyanti
Accusativecātayiṣyat cātayiṣyantī cātayiṣyatī cātayiṣyanti
Instrumentalcātayiṣyatā cātayiṣyadbhyām cātayiṣyadbhiḥ
Dativecātayiṣyate cātayiṣyadbhyām cātayiṣyadbhyaḥ
Ablativecātayiṣyataḥ cātayiṣyadbhyām cātayiṣyadbhyaḥ
Genitivecātayiṣyataḥ cātayiṣyatoḥ cātayiṣyatām
Locativecātayiṣyati cātayiṣyatoḥ cātayiṣyatsu

Adverb -cātayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria