Declension table of ?cātayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecātayiṣyantī cātayiṣyantyau cātayiṣyantyaḥ
Vocativecātayiṣyanti cātayiṣyantyau cātayiṣyantyaḥ
Accusativecātayiṣyantīm cātayiṣyantyau cātayiṣyantīḥ
Instrumentalcātayiṣyantyā cātayiṣyantībhyām cātayiṣyantībhiḥ
Dativecātayiṣyantyai cātayiṣyantībhyām cātayiṣyantībhyaḥ
Ablativecātayiṣyantyāḥ cātayiṣyantībhyām cātayiṣyantībhyaḥ
Genitivecātayiṣyantyāḥ cātayiṣyantyoḥ cātayiṣyantīnām
Locativecātayiṣyantyām cātayiṣyantyoḥ cātayiṣyantīṣu

Compound cātayiṣyanti - cātayiṣyantī -

Adverb -cātayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria