Declension table of ?cātayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecātayiṣyamāṇā cātayiṣyamāṇe cātayiṣyamāṇāḥ
Vocativecātayiṣyamāṇe cātayiṣyamāṇe cātayiṣyamāṇāḥ
Accusativecātayiṣyamāṇām cātayiṣyamāṇe cātayiṣyamāṇāḥ
Instrumentalcātayiṣyamāṇayā cātayiṣyamāṇābhyām cātayiṣyamāṇābhiḥ
Dativecātayiṣyamāṇāyai cātayiṣyamāṇābhyām cātayiṣyamāṇābhyaḥ
Ablativecātayiṣyamāṇāyāḥ cātayiṣyamāṇābhyām cātayiṣyamāṇābhyaḥ
Genitivecātayiṣyamāṇāyāḥ cātayiṣyamāṇayoḥ cātayiṣyamāṇānām
Locativecātayiṣyamāṇāyām cātayiṣyamāṇayoḥ cātayiṣyamāṇāsu

Adverb -cātayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria