Declension table of ?catiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecatiṣyamāṇaḥ catiṣyamāṇau catiṣyamāṇāḥ
Vocativecatiṣyamāṇa catiṣyamāṇau catiṣyamāṇāḥ
Accusativecatiṣyamāṇam catiṣyamāṇau catiṣyamāṇān
Instrumentalcatiṣyamāṇena catiṣyamāṇābhyām catiṣyamāṇaiḥ catiṣyamāṇebhiḥ
Dativecatiṣyamāṇāya catiṣyamāṇābhyām catiṣyamāṇebhyaḥ
Ablativecatiṣyamāṇāt catiṣyamāṇābhyām catiṣyamāṇebhyaḥ
Genitivecatiṣyamāṇasya catiṣyamāṇayoḥ catiṣyamāṇānām
Locativecatiṣyamāṇe catiṣyamāṇayoḥ catiṣyamāṇeṣu

Compound catiṣyamāṇa -

Adverb -catiṣyamāṇam -catiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria