Conjugation tables of cakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcakṣāmi cakṣāvaḥ cakṣāmaḥ
Secondcakṣasi cakṣathaḥ cakṣatha
Thirdcakṣati cakṣataḥ cakṣanti


MiddleSingularDualPlural
Firstcakṣe cakṣāvahe cakṣāmahe
Secondcakṣase cakṣethe cakṣadhve
Thirdcakṣate cakṣete cakṣante


PassiveSingularDualPlural
Firstcakṣye cakṣyāvahe cakṣyāmahe
Secondcakṣyase cakṣyethe cakṣyadhve
Thirdcakṣyate cakṣyete cakṣyante


Imperfect

ActiveSingularDualPlural
Firstacakṣam acakṣāva acakṣāma
Secondacakṣaḥ acakṣatam acakṣata
Thirdacakṣat acakṣatām acakṣan


MiddleSingularDualPlural
Firstacakṣe acakṣāvahi acakṣāmahi
Secondacakṣathāḥ acakṣethām acakṣadhvam
Thirdacakṣata acakṣetām acakṣanta


PassiveSingularDualPlural
Firstacakṣye acakṣyāvahi acakṣyāmahi
Secondacakṣyathāḥ acakṣyethām acakṣyadhvam
Thirdacakṣyata acakṣyetām acakṣyanta


Optative

ActiveSingularDualPlural
Firstcakṣeyam cakṣeva cakṣema
Secondcakṣeḥ cakṣetam cakṣeta
Thirdcakṣet cakṣetām cakṣeyuḥ


MiddleSingularDualPlural
Firstcakṣeya cakṣevahi cakṣemahi
Secondcakṣethāḥ cakṣeyāthām cakṣedhvam
Thirdcakṣeta cakṣeyātām cakṣeran


PassiveSingularDualPlural
Firstcakṣyeya cakṣyevahi cakṣyemahi
Secondcakṣyethāḥ cakṣyeyāthām cakṣyedhvam
Thirdcakṣyeta cakṣyeyātām cakṣyeran


Imperative

ActiveSingularDualPlural
Firstcakṣāṇi cakṣāva cakṣāma
Secondcakṣa cakṣatam cakṣata
Thirdcakṣatu cakṣatām cakṣantu


MiddleSingularDualPlural
Firstcakṣai cakṣāvahai cakṣāmahai
Secondcakṣasva cakṣethām cakṣadhvam
Thirdcakṣatām cakṣetām cakṣantām


PassiveSingularDualPlural
Firstcakṣyai cakṣyāvahai cakṣyāmahai
Secondcakṣyasva cakṣyethām cakṣyadhvam
Thirdcakṣyatām cakṣyetām cakṣyantām


Future

ActiveSingularDualPlural
Firstcakṣiṣyāmi cakṣiṣyāvaḥ cakṣiṣyāmaḥ
Secondcakṣiṣyasi cakṣiṣyathaḥ cakṣiṣyatha
Thirdcakṣiṣyati cakṣiṣyataḥ cakṣiṣyanti


MiddleSingularDualPlural
Firstcakṣiṣye cakṣiṣyāvahe cakṣiṣyāmahe
Secondcakṣiṣyase cakṣiṣyethe cakṣiṣyadhve
Thirdcakṣiṣyate cakṣiṣyete cakṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcakṣitāsmi cakṣitāsvaḥ cakṣitāsmaḥ
Secondcakṣitāsi cakṣitāsthaḥ cakṣitāstha
Thirdcakṣitā cakṣitārau cakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacakṣa cacakṣiva cacakṣima
Secondcacakṣitha cacakṣathuḥ cacakṣa
Thirdcacakṣa cacakṣatuḥ cacakṣuḥ


MiddleSingularDualPlural
Firstcacakṣe cacakṣivahe cacakṣimahe
Secondcacakṣiṣe cacakṣāthe cacakṣidhve
Thirdcacakṣe cacakṣāte cacakṣire


Benedictive

ActiveSingularDualPlural
Firstcakṣyāsam cakṣyāsva cakṣyāsma
Secondcakṣyāḥ cakṣyāstam cakṣyāsta
Thirdcakṣyāt cakṣyāstām cakṣyāsuḥ

Participles

Past Passive Participle
caṣṭa m. n. caṣṭā f.

Past Active Participle
caṣṭavat m. n. caṣṭavatī f.

Present Active Participle
cakṣat m. n. cakṣantī f.

Present Middle Participle
cakṣamāṇa m. n. cakṣamāṇā f.

Present Passive Participle
cakṣyamāṇa m. n. cakṣyamāṇā f.

Future Active Participle
cakṣiṣyat m. n. cakṣiṣyantī f.

Future Middle Participle
cakṣiṣyamāṇa m. n. cakṣiṣyamāṇā f.

Future Passive Participle
cakṣitavya m. n. cakṣitavyā f.

Future Passive Participle
cakṣya m. n. cakṣyā f.

Future Passive Participle
cakṣaṇīya m. n. cakṣaṇīyā f.

Perfect Active Participle
cacakṣvas m. n. cacakṣuṣī f.

Perfect Middle Participle
cacakṣāṇa m. n. cacakṣāṇā f.

Indeclinable forms

Infinitive
caṣṭum

Absolutive
caṣṭvā

Absolutive
-cakṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstcakṣayāmi cakṣayāvaḥ cakṣayāmaḥ
Secondcakṣayasi cakṣayathaḥ cakṣayatha
Thirdcakṣayati cakṣayataḥ cakṣayanti


MiddleSingularDualPlural
Firstcakṣaye cakṣayāvahe cakṣayāmahe
Secondcakṣayase cakṣayethe cakṣayadhve
Thirdcakṣayate cakṣayete cakṣayante


PassiveSingularDualPlural
Firstcakṣye cakṣyāvahe cakṣyāmahe
Secondcakṣyase cakṣyethe cakṣyadhve
Thirdcakṣyate cakṣyete cakṣyante


Imperfect

ActiveSingularDualPlural
Firstacakṣayam acakṣayāva acakṣayāma
Secondacakṣayaḥ acakṣayatam acakṣayata
Thirdacakṣayat acakṣayatām acakṣayan


MiddleSingularDualPlural
Firstacakṣaye acakṣayāvahi acakṣayāmahi
Secondacakṣayathāḥ acakṣayethām acakṣayadhvam
Thirdacakṣayata acakṣayetām acakṣayanta


PassiveSingularDualPlural
Firstacakṣye acakṣyāvahi acakṣyāmahi
Secondacakṣyathāḥ acakṣyethām acakṣyadhvam
Thirdacakṣyata acakṣyetām acakṣyanta


Optative

ActiveSingularDualPlural
Firstcakṣayeyam cakṣayeva cakṣayema
Secondcakṣayeḥ cakṣayetam cakṣayeta
Thirdcakṣayet cakṣayetām cakṣayeyuḥ


MiddleSingularDualPlural
Firstcakṣayeya cakṣayevahi cakṣayemahi
Secondcakṣayethāḥ cakṣayeyāthām cakṣayedhvam
Thirdcakṣayeta cakṣayeyātām cakṣayeran


PassiveSingularDualPlural
Firstcakṣyeya cakṣyevahi cakṣyemahi
Secondcakṣyethāḥ cakṣyeyāthām cakṣyedhvam
Thirdcakṣyeta cakṣyeyātām cakṣyeran


Imperative

ActiveSingularDualPlural
Firstcakṣayāṇi cakṣayāva cakṣayāma
Secondcakṣaya cakṣayatam cakṣayata
Thirdcakṣayatu cakṣayatām cakṣayantu


MiddleSingularDualPlural
Firstcakṣayai cakṣayāvahai cakṣayāmahai
Secondcakṣayasva cakṣayethām cakṣayadhvam
Thirdcakṣayatām cakṣayetām cakṣayantām


PassiveSingularDualPlural
Firstcakṣyai cakṣyāvahai cakṣyāmahai
Secondcakṣyasva cakṣyethām cakṣyadhvam
Thirdcakṣyatām cakṣyetām cakṣyantām


Future

ActiveSingularDualPlural
Firstcakṣayiṣyāmi cakṣayiṣyāvaḥ cakṣayiṣyāmaḥ
Secondcakṣayiṣyasi cakṣayiṣyathaḥ cakṣayiṣyatha
Thirdcakṣayiṣyati cakṣayiṣyataḥ cakṣayiṣyanti


MiddleSingularDualPlural
Firstcakṣayiṣye cakṣayiṣyāvahe cakṣayiṣyāmahe
Secondcakṣayiṣyase cakṣayiṣyethe cakṣayiṣyadhve
Thirdcakṣayiṣyate cakṣayiṣyete cakṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcakṣayitāsmi cakṣayitāsvaḥ cakṣayitāsmaḥ
Secondcakṣayitāsi cakṣayitāsthaḥ cakṣayitāstha
Thirdcakṣayitā cakṣayitārau cakṣayitāraḥ

Participles

Past Passive Participle
cakṣita m. n. cakṣitā f.

Past Active Participle
cakṣitavat m. n. cakṣitavatī f.

Present Active Participle
cakṣayat m. n. cakṣayantī f.

Present Middle Participle
cakṣayamāṇa m. n. cakṣayamāṇā f.

Present Passive Participle
cakṣyamāṇa m. n. cakṣyamāṇā f.

Future Active Participle
cakṣayiṣyat m. n. cakṣayiṣyantī f.

Future Middle Participle
cakṣayiṣyamāṇa m. n. cakṣayiṣyamāṇā f.

Future Passive Participle
cakṣya m. n. cakṣyā f.

Future Passive Participle
cakṣaṇīya m. n. cakṣaṇīyā f.

Future Passive Participle
cakṣayitavya m. n. cakṣayitavyā f.

Indeclinable forms

Infinitive
cakṣayitum

Absolutive
cakṣayitvā

Absolutive
-cakṣya

Periphrastic Perfect
cakṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria