Declension table of ?cakṣiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣiṣyamāṇam | cakṣiṣyamāṇe | cakṣiṣyamāṇāni |
Vocative | cakṣiṣyamāṇa | cakṣiṣyamāṇe | cakṣiṣyamāṇāni |
Accusative | cakṣiṣyamāṇam | cakṣiṣyamāṇe | cakṣiṣyamāṇāni |
Instrumental | cakṣiṣyamāṇena | cakṣiṣyamāṇābhyām | cakṣiṣyamāṇaiḥ |
Dative | cakṣiṣyamāṇāya | cakṣiṣyamāṇābhyām | cakṣiṣyamāṇebhyaḥ |
Ablative | cakṣiṣyamāṇāt | cakṣiṣyamāṇābhyām | cakṣiṣyamāṇebhyaḥ |
Genitive | cakṣiṣyamāṇasya | cakṣiṣyamāṇayoḥ | cakṣiṣyamāṇānām |
Locative | cakṣiṣyamāṇe | cakṣiṣyamāṇayoḥ | cakṣiṣyamāṇeṣu |