Declension table of ?cakṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣiṣyan | cakṣiṣyantau | cakṣiṣyantaḥ |
Vocative | cakṣiṣyan | cakṣiṣyantau | cakṣiṣyantaḥ |
Accusative | cakṣiṣyantam | cakṣiṣyantau | cakṣiṣyataḥ |
Instrumental | cakṣiṣyatā | cakṣiṣyadbhyām | cakṣiṣyadbhiḥ |
Dative | cakṣiṣyate | cakṣiṣyadbhyām | cakṣiṣyadbhyaḥ |
Ablative | cakṣiṣyataḥ | cakṣiṣyadbhyām | cakṣiṣyadbhyaḥ |
Genitive | cakṣiṣyataḥ | cakṣiṣyatoḥ | cakṣiṣyatām |
Locative | cakṣiṣyati | cakṣiṣyatoḥ | cakṣiṣyatsu |