Declension table of ?cakṣiṣyat

Deva

MasculineSingularDualPlural
Nominativecakṣiṣyan cakṣiṣyantau cakṣiṣyantaḥ
Vocativecakṣiṣyan cakṣiṣyantau cakṣiṣyantaḥ
Accusativecakṣiṣyantam cakṣiṣyantau cakṣiṣyataḥ
Instrumentalcakṣiṣyatā cakṣiṣyadbhyām cakṣiṣyadbhiḥ
Dativecakṣiṣyate cakṣiṣyadbhyām cakṣiṣyadbhyaḥ
Ablativecakṣiṣyataḥ cakṣiṣyadbhyām cakṣiṣyadbhyaḥ
Genitivecakṣiṣyataḥ cakṣiṣyatoḥ cakṣiṣyatām
Locativecakṣiṣyati cakṣiṣyatoḥ cakṣiṣyatsu

Compound cakṣiṣyat -

Adverb -cakṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria