Declension table of ?cakṣaṇīya

Deva

NeuterSingularDualPlural
Nominativecakṣaṇīyam cakṣaṇīye cakṣaṇīyāni
Vocativecakṣaṇīya cakṣaṇīye cakṣaṇīyāni
Accusativecakṣaṇīyam cakṣaṇīye cakṣaṇīyāni
Instrumentalcakṣaṇīyena cakṣaṇīyābhyām cakṣaṇīyaiḥ
Dativecakṣaṇīyāya cakṣaṇīyābhyām cakṣaṇīyebhyaḥ
Ablativecakṣaṇīyāt cakṣaṇīyābhyām cakṣaṇīyebhyaḥ
Genitivecakṣaṇīyasya cakṣaṇīyayoḥ cakṣaṇīyānām
Locativecakṣaṇīye cakṣaṇīyayoḥ cakṣaṇīyeṣu

Compound cakṣaṇīya -

Adverb -cakṣaṇīyam -cakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria