Declension table of ?cakṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣaṇīyam | cakṣaṇīye | cakṣaṇīyāni |
Vocative | cakṣaṇīya | cakṣaṇīye | cakṣaṇīyāni |
Accusative | cakṣaṇīyam | cakṣaṇīye | cakṣaṇīyāni |
Instrumental | cakṣaṇīyena | cakṣaṇīyābhyām | cakṣaṇīyaiḥ |
Dative | cakṣaṇīyāya | cakṣaṇīyābhyām | cakṣaṇīyebhyaḥ |
Ablative | cakṣaṇīyāt | cakṣaṇīyābhyām | cakṣaṇīyebhyaḥ |
Genitive | cakṣaṇīyasya | cakṣaṇīyayoḥ | cakṣaṇīyānām |
Locative | cakṣaṇīye | cakṣaṇīyayoḥ | cakṣaṇīyeṣu |