Declension table of ?cakṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣitaḥ | cakṣitau | cakṣitāḥ |
Vocative | cakṣita | cakṣitau | cakṣitāḥ |
Accusative | cakṣitam | cakṣitau | cakṣitān |
Instrumental | cakṣitena | cakṣitābhyām | cakṣitaiḥ cakṣitebhiḥ |
Dative | cakṣitāya | cakṣitābhyām | cakṣitebhyaḥ |
Ablative | cakṣitāt | cakṣitābhyām | cakṣitebhyaḥ |
Genitive | cakṣitasya | cakṣitayoḥ | cakṣitānām |
Locative | cakṣite | cakṣitayoḥ | cakṣiteṣu |